Adi Sankara's Nirvana Shatkam describes how one can realize one's identification of their self with Brahman by negating identity with everything else in the world of duality. In a play on words, I replaced न (not) with its opposite, च / स (yes) to give the Sarvatma Shatkam. This, of course, means that it has the exact same meaning as the original.

Sarvatma Shatkam:

मनोबुद्ध्यहङ्कार चित्तानि चाहं
स च श्रोत्रजिह्वे स च घ्राणनेत्रे ।
स च व्योम भूमिर्स तेजो स वायुः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥१॥

स च प्राणसंज्ञो च वै पञ्चवायुः
स वा सप्तधातुः स वा पञ्चकोशः ।
स वाक्पाणिपादं स चोपस्थपायु
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥२॥

स मे द्वेषरागौ स मे लोभमोहौ
मदो सैव मे सैव मात्सर्यभावः ।
स धर्मो स चार्थो स कामो स मोक्षः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥३॥

स पुण्यं स पापं स सौख्यं स दुःखं
स मन्त्रो स तीर्थं स वेदा स यज्ञाः ।
अहं भोजनं सैव भोज्यं च भोक्ता
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥४॥

स मृत्युर्स शङ्का स मे जातिभेदः
पिता सैव मे सैव माता च जन्मः ।
स बन्धुर्स मित्रं गुरुर्वचैव शिष्यं
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥५॥

अहं सर्वकल्पो सर्वाकाररूपो
विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् ।
स चासङ्गतं सैव मुक्तिर्च मेयः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥६॥

Nirvana Shatkam (text from https://shlokam.org/nirvanashatakam/):

मनोबुद्ध्यहङ्कार चित्तानि नाहं
न च श्रोत्रजिह्वे न च घ्राणनेत्रे ।
न च व्योम भूमिर्न तेजो न वायुः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥१॥

न च प्राणसंज्ञो न वै पञ्चवायुः
न वा सप्तधातुः न वा पञ्चकोशः ।
न वाक्पाणिपादं न चोपस्थपायु
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥२॥

न मे द्वेषरागौ न मे लोभमोहौ
मदो नैव मे नैव मात्सर्यभावः ।
न धर्मो न चार्थो न कामो न मोक्षः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥३॥

न पुण्यं न पापं न सौख्यं न दुःखं
न मन्त्रो न तीर्थं न वेदा न यज्ञाः ।
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥४॥

न मृत्युर्न शङ्का न मे जातिभेदः
पिता नैव मे नैव माता न जन्मः ।
न बन्धुर्न मित्रं गुरुर्नैव शिष्यं
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥५॥

अहं निर्विकल्पो निराकाररूपो
विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् ।
न चासङ्गतं नैव मुक्तिर्न मेयः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥६॥